Original

मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा ।सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥ ६१ ॥

Segmented

मधु-सर्पिः-प्रवाहिन् पयः-दधि-वहाः तथा सरितः तर्पयन्ति इह सुर-इन्द्र वसुधा-प्रदम्

Analysis

Word Lemma Parse
मधु मधु pos=n,comp=y
सर्पिः सर्पिस् pos=n,comp=y
प्रवाहिन् प्रवाहिन् pos=a,g=f,c=1,n=p
पयः पयस् pos=n,comp=y
दधि दधि pos=n,comp=y
वहाः वह pos=a,g=f,c=1,n=p
तथा तथा pos=i
सरितः सरित् pos=n,g=f,c=1,n=p
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
इह इह pos=i
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वसुधा वसुधा pos=n,comp=y
प्रदम् प्रद pos=a,g=m,c=2,n=s