Original

सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् ।ददाति यः सहस्राक्ष स स्वर्गं याति मानवः ॥ ६० ॥

Segmented

सर्व-काम-दुघाम् धेनुम् सर्व-काम-पुरोगमाम् ददाति यः सहस्राक्ष स स्वर्गम् याति मानवः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दुघाम् दुघ pos=a,g=f,c=2,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
पुरोगमाम् पुरोगम pos=a,g=f,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s