Original

स्वकर्मैवोपजीवन्ति नरा इह परत्र च ।भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् ॥ ६ ॥

Segmented

स्व-कर्म एव उपजीवन्ति नरा इह परत्र च भूमिः भूतिः महा-देवीः दातारम् कुरुते प्रियम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
एव एव pos=i
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
इह इह pos=i
परत्र परत्र pos=i
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
भूतिः भूति pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
देवीः देवी pos=n,g=f,c=1,n=s
दातारम् दातृ pos=a,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
प्रियम् प्रिय pos=a,g=m,c=2,n=s