Original

महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् ।राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥ ५८ ॥

Segmented

महीम् स्फीताम् ददद् राजा सर्व-काम-गुण-अन्विताम् राज-अधिराजः भवति तत् हि दानम् अनुत्तमम्

Analysis

Word Lemma Parse
महीम् मही pos=n,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
ददद् दा pos=va,g=n,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
अधिराजः अधिराज pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
दानम् दान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s