Original

रत्नोपकीर्णां वसुधां यो ददाति पुरंदर ।स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥ ५७ ॥

Segmented

रत्न-उपकीर्णाम् वसुधाम् यो ददाति पुरंदर स मुक्तः सर्व-कलुषैः स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
उपकीर्णाम् उपकृ pos=va,g=f,c=2,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कलुषैः कलुष pos=n,g=n,c=3,n=p
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat