Original

पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः ।एकादश ददद्भूमिं परित्रातीह मानवः ॥ ५६ ॥

Segmented

पञ्च पूर्व-आदि-पुरुषाः षट् च ये वसुधाम् गताः एकादश ददद् भूमिम् परित्राति इह मानवः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
आदि आदि pos=n,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
एकादश एकादशन् pos=n,g=n,c=2,n=s
ददद् दा pos=va,g=n,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
परित्राति परित्रा pos=v,p=3,n=s,l=lat
इह इह pos=i
मानवः मानव pos=n,g=m,c=1,n=s