Original

ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः ।सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥ ५४ ॥

Segmented

ये शूरा निहता युद्धे स्वः याताः दान-गृद्धिन् सर्वे ते विबुध-श्रेष्ठ न अतिक्रामन्ति भूमि-दम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
स्वः स्वर् pos=i
याताः या pos=va,g=m,c=1,n=p,f=part
दान दान pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विबुध विबुध pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
pos=i
अतिक्रामन्ति अतिक्रम् pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
दम् pos=a,g=m,c=2,n=s