Original

न भूमिदानाद्देवेन्द्र परं किंचिदिति प्रभो ।विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ॥ ५३ ॥

Segmented

न भूमि-दानात् देव-इन्द्र परम् किंचिद् इति प्रभो विशिष्टम् इति मन्यामि यथा प्राहुः मनीषिणः

Analysis

Word Lemma Parse
pos=i
भूमि भूमि pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
मन्यामि मन् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p