Original

सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् ।दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥ ५२ ॥

Segmented

सुवर्ण-दानम् गो दानम् भूमि-दानम् च वृत्रहन् ददद् एतान् महा-प्राज्ञः सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
गो गो pos=i
दानम् दान pos=n,g=n,c=2,n=s
भूमि भूमि pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
pos=i
वृत्रहन् वृत्रहन् pos=n,g=m,c=8,n=s
ददद् दा pos=va,g=n,c=1,n=s,f=part
एतान् एतद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat