Original

भगवन्केन दानेन स्वर्गतः सुखमेधते ।यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ॥ ५० ॥

Segmented

भगवन् केन दानेन स्वः गतः सुखम् एधते यद् अक्षयम् महार्घम् च तद् ब्रूहि वदताम् वर

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
केन pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
स्वः स्वर् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
महार्घम् महार्घ pos=a,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s