Original

अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् ।भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः ॥ ५ ॥

Segmented

अपि अल्पम् प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् भूमिम् एते ददुः सर्वे ये भूमिम् भुञ्जते जनाः

Analysis

Word Lemma Parse
अपि अपि pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
पूर्वे पूर्व pos=n,g=m,c=1,n=p
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
ददुः दा pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p