Original

भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च ।चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥ ४६ ॥

Segmented

भूमौ जायन्ति पुरुषा भूमौ निष्ठाम् व्रजन्ति च चतुर्विधो हि लोको ऽयम् यो ऽयम् भूमि-गुण-आत्मकः

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
जायन्ति जन् pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
pos=i
चतुर्विधो चतुर्विध pos=a,g=m,c=1,n=s
हि हि pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भूमि भूमि pos=n,comp=y
गुण गुण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s