Original

आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ।ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥ ४३ ॥

Segmented

आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ददन्ति वसुधाम् स्फीताम् ये वेद-विद्वस् द्विजे

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
इव इव pos=i
दीप्यन्ते दीप् pos=v,p=3,n=p,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
ददन्ति दा pos=v,p=3,n=p,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=7,n=s
द्विजे द्विज pos=n,g=m,c=7,n=s