Original

स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् ।स दाता स च विक्रान्तो यो ददाति वसुंधराम् ॥ ४२ ॥

Segmented

स कुलीनः स पुरुषः स बन्धुः स च पुण्य-कृत् स दाता स च विक्रान्तो यो ददाति वसुंधराम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s