Original

तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः ।योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥ ४१ ॥

Segmented

तस्य राज्ञः शुभैः आर्यैः कर्मभिः निर्वृताः प्रजाः योगक्षेमेण वृष्ट्या च विवर्धन्ते स्व-कर्मभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शुभैः शुभ pos=a,g=n,c=3,n=p
आर्यैः आर्य pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
निर्वृताः निर्वृत pos=a,g=m,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
योगक्षेमेण योगक्षेम pos=n,g=m,c=3,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
pos=i
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p