Original

अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः ।सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥ ४० ॥

Segmented

अथ येषाम् पुनः प्राज्ञो राजा भवति धार्मिकः सुखम् ते प्रतिबुध्यन्ते सु सुखम् प्रस्वपन्ति च

Analysis

Word Lemma Parse
अथ अथ pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रतिबुध्यन्ते प्रतिबुध् pos=v,p=3,n=p,l=lat
सु सु pos=i
सुखम् सुखम् pos=i
प्रस्वपन्ति प्रस्वप् pos=v,p=3,n=p,l=lat
pos=i