Original

यावद्भूमेरायुरिह तावद्भूमिद एधते ।न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर ॥ ४ ॥

Segmented

यावद् भूमेः आयुः इह तावद् भूमि-दः एधते न भूमि-दानात् अस्ति इह परम् किंचिद् युधिष्ठिर

Analysis

Word Lemma Parse
यावद् यावत् pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
इह इह pos=i
तावद् तावत् pos=i
भूमि भूमि pos=n,comp=y
दः pos=a,g=m,c=1,n=s
एधते एध् pos=v,p=3,n=s,l=lat
pos=i
भूमि भूमि pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
परम् पर pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s