Original

सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः ।योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥ ३९ ॥

Segmented

सदा भवन्ति च उद्विग्नाः तस्य दुश्चरितैः नराः योगक्षेमा हि बहवो राष्ट्रम् न अस्य आविशन्ति तत्

Analysis

Word Lemma Parse
सदा सदा pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दुश्चरितैः दुश्चरित pos=n,g=n,c=3,n=p
नराः नर pos=n,g=m,c=1,n=p
योगक्षेमा योगक्षेम pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s