Original

अथ येषामधर्मज्ञो राजा भवति नास्तिकः ।न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ॥ ३८ ॥

Segmented

अथ येषाम् अधर्म-ज्ञः राजा भवति नास्तिकः न ते सुखम् प्रबुध्यन्ते न सुखम् प्रस्वपन्ति च

Analysis

Word Lemma Parse
अथ अथ pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
अधर्म अधर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नास्तिकः नास्तिक pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सुखम् सुखम् pos=i
प्रबुध्यन्ते प्रबुध् pos=v,p=3,n=p,l=lat
pos=i
सुखम् सुखम् pos=i
प्रस्वपन्ति प्रस्वप् pos=v,p=3,n=p,l=lat
pos=i