Original

सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् ।राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥ ३७ ॥

Segmented

सो ऽयम् कृत्स्नो ब्राह्मण-अर्थः राज-अर्थः च अपि असंशयम् राजा हि धर्म-कुशलः प्रथमम् भूति-लक्षणम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
असंशयम् असंशयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
भूति भूति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s