Original

अभिषिच्यैव नृपतिं श्रावयेदिममागमम् ।यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ॥ ३६ ॥

Segmented

अभिषिच्य एव नृपतिम् श्रावयेद् इमम् आगमम् यथा श्रुत्वा महीम् दद्यात् न आदद्यात् साधोः च ताम्

Analysis

Word Lemma Parse
अभिषिच्य अभिषिच् pos=vi
एव एव pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
श्रावयेद् श्रावय् pos=v,p=3,n=s,l=vidhilin
इमम् इदम् pos=n,g=m,c=2,n=s
आगमम् आगम pos=n,g=m,c=2,n=s
यथा यथा pos=i
श्रुत्वा श्रु pos=vi
महीम् मही pos=n,g=f,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
आदद्यात् आदा pos=v,p=3,n=s,l=vidhilin
साधोः साधु pos=n,g=m,c=5,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s