Original

पुनाति य इदं वेद वेद चाहं तथैव च ।प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥ ३५ ॥

Segmented

पुनाति य इदम् वेद वेद च अहम् तथा एव च प्रकृतिः सर्व-भूतानाम् भूमिः वै शाश्वती मता

Analysis

Word Lemma Parse
पुनाति पू pos=v,p=3,n=s,l=lat
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वेद विद् pos=v,p=1,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
वै वै pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part