Original

य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः ।श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥ ३३ ॥

Segmented

य इमाम् व्याहृतिम् वेद ब्राह्मणो ब्रह्म-संश्रितः श्राद्धस्य हूयमानस्य ब्रह्म-भूयम् स गच्छति

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
व्याहृतिम् व्याहृति pos=n,g=f,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part
श्राद्धस्य श्राद्ध pos=n,g=n,c=6,n=s
हूयमानस्य हु pos=va,g=n,c=6,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयम् भूय pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat