Original

अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः ।याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ ३१ ॥

Segmented

अत्र गाथा भूमि-गीताः कीर्तयन्ति पुराविदः याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
भूमि भूमि pos=n,comp=y
गीताः गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
याः यद् pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
भूः भू pos=n,g=f,c=1,n=s
काश्यपाय काश्यप pos=n,g=m,c=4,n=s
वै वै pos=i