Original

यथा चन्द्रमसो वृद्धिरहन्यहनि जायते ।तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥ ३० ॥

Segmented

यथा चन्द्रमसो वृद्धिः अहनि अहनि जायते तथा भूमि-कृतम् दानम् सस्ये सस्ये विवर्धते

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्रमसो चन्द्रमस् pos=n,g=m,c=6,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
भूमि भूमि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
सस्ये सस्य pos=n,g=n,c=7,n=s
सस्ये सस्य pos=n,g=n,c=7,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat