Original

दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा ।भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥ ३ ॥

Segmented

दोग्ध्री वासांसि रत्नानि पशून् व्रीहि-यवान् तथा भूमि-दः सर्व-भूतेषु शाश्वतीः एधते समाः

Analysis

Word Lemma Parse
दोग्ध्री दोग्धृ pos=a,g=f,c=1,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
व्रीहि व्रीहि pos=n,comp=y
यवान् यव pos=n,g=m,c=2,n=p
तथा तथा pos=i
भूमि भूमि pos=n,comp=y
दः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
एधते एध् pos=v,p=3,n=s,l=lat
समाः समा pos=n,g=f,c=2,n=p