Original

हलकृष्टां महीं दत्त्वा सबीजां सफलामपि ।उदीर्णं वापि शरणं तथा भवति कामदः ॥ २८ ॥

Segmented

हल-कृष्टाम् महीम् दत्त्वा स बीजाम् स फलाम् अपि उदीर्णम् वा अपि शरणम् तथा भवति काम-दः

Analysis

Word Lemma Parse
हल हल pos=n,comp=y
कृष्टाम् कृष् pos=va,g=f,c=2,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
pos=i
बीजाम् बीज pos=n,g=f,c=2,n=s
pos=i
फलाम् फल pos=n,g=f,c=2,n=s
अपि अपि pos=i
उदीर्णम् उदीर् pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
तथा तथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
दः pos=a,g=m,c=1,n=s