Original

यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत ।एवमेव महाभाग भूमिर्भवति भूमिदम् ॥ २७ ॥

Segmented

यथा धावति गौः वत्सम् क्षीरम् अभ्युत्सृज् उत एवम् एव महाभाग भूमिः भवति भूमि-दम्

Analysis

Word Lemma Parse
यथा यथा pos=i
धावति धाव् pos=v,p=3,n=s,l=lat
गौः गो pos=n,g=,c=1,n=s
वत्सम् वत्स pos=n,g=m,c=2,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
अभ्युत्सृज् अभ्युत्सृज् pos=va,g=f,c=1,n=s,f=part
उत उत pos=i
एवम् एवम् pos=i
एव एव pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूमि भूमि pos=n,comp=y
दम् pos=a,g=m,c=2,n=s