Original

कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते ।भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥ २६ ॥

Segmented

कृशाय म्रियमाणाय वृत्ति-म्लानाय सीदते भूमिम् वृत्ति-करीम् दत्त्वा सत्री भवति मानवः

Analysis

Word Lemma Parse
कृशाय कृश pos=a,g=m,c=4,n=s
म्रियमाणाय मृ pos=va,g=m,c=4,n=s,f=part
वृत्ति वृत्ति pos=n,comp=y
म्लानाय म्ला pos=va,g=m,c=4,n=s,f=part
सीदते सद् pos=va,g=m,c=4,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
वृत्ति वृत्ति pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
दत्त्वा दा pos=vi
सत्री सत्त्रिन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s