Original

पितॄंश्च पितृलोकस्थान्देवलोके च देवताः ।संतर्पयति शान्तात्मा यो ददाति वसुंधराम् ॥ २५ ॥

Segmented

पितॄन् च पितृ-लोक-स्थान् देव-लोके च देवताः संतर्पयति शान्त-आत्मा यो ददाति वसुंधराम्

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
पितृ पितृ pos=n,comp=y
लोक लोक pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
देवताः देवता pos=n,g=f,c=2,n=p
संतर्पयति संतर्पय् pos=v,p=3,n=s,l=lat
शान्त शम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s