Original

मृत्योर्वै किंकरो दण्डस्तापो वह्नेः सुदारुणः ।घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ २४ ॥

Segmented

मृत्योः वै किंकरो दण्डः तापः वह्नेः सु दारुणः घोराः च वारुणाः पाशा न उपसर्पन्ति भूमि-दम्

Analysis

Word Lemma Parse
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
वै वै pos=i
किंकरो किंकर pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
तापः ताप pos=n,g=m,c=1,n=s
वह्नेः वह्नि pos=n,g=m,c=6,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
घोराः घोर pos=a,g=m,c=1,n=p
pos=i
वारुणाः वारुण pos=a,g=m,c=1,n=p
पाशा पाश pos=n,g=m,c=1,n=p
pos=i
उपसर्पन्ति उपसृप् pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
दम् pos=a,g=m,c=2,n=s