Original

यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा ।अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥ २३ ॥

Segmented

यथा जनित्री क्षीरेण स्व-पुत्रम् भरते सदा अनुगृह्णाति दातारम् तथा सर्व-रसैः मही

Analysis

Word Lemma Parse
यथा यथा pos=i
जनित्री जनित्री pos=n,g=f,c=1,n=s
क्षीरेण क्षीर pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भरते भृ pos=v,p=3,n=s,l=lat
सदा सदा pos=i
अनुगृह्णाति अनुग्रह् pos=v,p=3,n=s,l=lat
दातारम् दातृ pos=a,g=m,c=2,n=s
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
रसैः रस pos=n,g=m,c=3,n=p
मही मही pos=n,g=f,c=1,n=s