Original

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥ २२ ॥

Segmented

भर्तुः निःश्रेयसे युक्ताः त्यक्तात्मन् रणे हताः ब्रह्म-लोक-गताः सिद्धा न अतिक्रामन्ति भूमि-दम्

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
निःश्रेयसे निःश्रेयस pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
त्यक्तात्मन् त्यक्तात्मन् pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
pos=i
अतिक्रामन्ति अतिक्रम् pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
दम् pos=a,g=m,c=2,n=s