Original

तपो यज्ञः श्रुतं शीलमलोभः सत्यसंधता ।गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ॥ २१ ॥

Segmented

तपो यज्ञः श्रुतम् शीलम् अलोभः सत्यसंधता गुरु-दैवत-पूजा च न अतिवर्तन्ति भूमि-दम्

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
अलोभः अलोभ pos=n,g=m,c=1,n=s
सत्यसंधता सत्यसंधता pos=n,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
दैवत दैवत pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
pos=i
pos=i
अतिवर्तन्ति अतिवृत् pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
दम् pos=a,g=m,c=2,n=s