Original

सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ॥ २० ॥

Segmented

सुवर्णम् रजतम् वस्त्रम् मणि-मुक्ता-वसूनि च सर्वम् एतत् महा-प्राज्ञैः ददाति वसुधाम् ददत्

Analysis

Word Lemma Parse
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ददाति दा pos=v,p=3,n=s,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part