Original

भीष्म उवाच ।अति दानानि सर्वाणि पृथिवीदानमुच्यते ।अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ॥ २ ॥

Segmented

भीष्म उवाच अति दानानि सर्वाणि पृथिवी-दानम् उच्यते अचला हि अक्षया भूमिः दोग्ध्री कामान् अनुत्तमान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अति अति pos=i
दानानि दान pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
पृथिवी पृथिवी pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अचला अचल pos=a,g=f,c=1,n=s
हि हि pos=i
अक्षया अक्षय pos=a,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
दोग्ध्री दोग्धृ pos=a,g=f,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p