Original

अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः ।अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥ १९ ॥

Segmented

अपि चेत् सु कृतम् कृत्वा शङ्केरन्न् अपि पण्डिताः अशक्यम् एकम् एव एतत् भूमि-दानम् अनुत्तमम्

Analysis

Word Lemma Parse
अपि अपि pos=i
चेत् चेद् pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कृत्वा कृ pos=vi
शङ्केरन्न् शङ्क् pos=v,p=3,n=p,l=vidhilin
अपि अपि pos=i
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भूमि भूमि pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s