Original

अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः ।यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ॥ १८ ॥

Segmented

अल्प-अन्तरम् इदम् शश्वत् पुराणा मेनिरे जनाः यो यजेद् अश्वमेधेन दद्याद् वा साधवे महीम्

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शश्वत् शश्वत् pos=i
पुराणा पुराण pos=a,g=m,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p
यो यद् pos=n,g=m,c=1,n=s
यजेद् यज् pos=v,p=3,n=s,l=vidhilin
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
साधवे साधु pos=a,g=m,c=4,n=s
महीम् मही pos=n,g=f,c=2,n=s