Original

यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि ।न तस्य शत्रवो राजन्प्रशासन्ति वसुंधराम् ॥ १५ ॥

Segmented

यस्य विप्र अनुशासन्ति साधोः भूमिम् सदा एव हि न तस्य शत्रवो राजन् प्रशासन्ति वसुंधराम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
अनुशासन्ति अनुशास् pos=v,p=3,n=p,l=lat
साधोः साधु pos=a,g=m,c=6,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
सदा सदा pos=i
एव एव pos=i
हि हि pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रशासन्ति प्रशास् pos=v,p=3,n=p,l=lat
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s