Original

नाभूमिपतिना भूमिरधिष्ठेया कथंचन ।न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् ।ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् ॥ १३ ॥

Segmented

न अ भूमि-पत्या भूमिः अधिष्ठेया कथंचन न वा पात्रेण वा गूहेद् अन्तर्धानेन वा चरेत् ये च अन्ये भूमिम् इच्छेयुः कुर्युः एवम् असंशयम्

Analysis

Word Lemma Parse
pos=i
pos=i
भूमि भूमि pos=n,comp=y
पत्या पति pos=n,g=m,c=3,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
अधिष्ठेया अधिष्ठा pos=va,g=f,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
pos=i
वा वा pos=i
पात्रेण पात्र pos=n,g=n,c=3,n=s
वा वा pos=i
गूहेद् गुह् pos=v,p=3,n=s,l=vidhilin
अन्तर्धानेन अन्तर्धान pos=n,g=n,c=3,n=s
वा वा pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
एवम् एवम् pos=i
असंशयम् असंशयम् pos=i