Original

अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् ।सैव पापं पावयति सैव पापात्प्रमोचयेत् ॥ १० ॥

Segmented

अपि पाप-समाचारम् ब्रह्म-घ्नम् अपि वा अनृतम् सा एव पापम् पावयति सा एव पापात् प्रमोचयेत्

Analysis

Word Lemma Parse
अपि अपि pos=i
पाप पाप pos=a,comp=y
समाचारम् समाचार pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
अपि अपि pos=i
वा वा pos=i
अनृतम् अनृत pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
पापम् पाप pos=a,g=m,c=2,n=s
पावयति पावय् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
पापात् पाप pos=n,g=n,c=5,n=s
प्रमोचयेत् प्रमोचय् pos=v,p=3,n=s,l=vidhilin