Original

युधिष्ठिर उवाच ।इदं देयमिदं देयमितीयं श्रुतिचोदना ।बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच इदम् देयम् इदम् देयम् इति इयम् श्रुति-चोदना बहु-देयाः च राजानः किम् स्विद् देयम् अनुत्तमम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
श्रुति श्रुति pos=n,comp=y
चोदना चोदन pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
देयाः देय pos=n,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
देयम् देय pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s