Original

इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा ।पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥ ९ ॥

Segmented

इष्टम् दत्तम् च मन्येथा आत्मानम् दान-कर्मणा पूजयेथा यायजूकान् ते अपि अंशः भवेद् यथा

Analysis

Word Lemma Parse
इष्टम् यज् pos=va,g=m,c=2,n=s,f=part
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
pos=i
मन्येथा मन् pos=v,p=2,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दान दान pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पूजयेथा पूजय् pos=v,p=2,n=s,l=vidhilin
यायजूकान् यायजूक pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अंशः अंश pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i