Original

यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति ।यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥ ८ ॥

Segmented

यत् ते तेन करिष्यन्ति कृतम् तेन भविष्यति यज्ञान् साधय साधुभ्यः स्वादु-अन्नान् दक्षिणावतः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
साधय साधय् pos=v,p=2,n=s,l=lot
साधुभ्यः साधु pos=a,g=m,c=4,n=p
स्वादु स्वादु pos=a,comp=y
अन्नान् अन्न pos=n,g=m,c=2,n=p
दक्षिणावतः दक्षिणावत् pos=a,g=m,c=2,n=p