Original

ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः ।मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ॥ ७ ॥

Segmented

ब्राह्मणान् तर्पयेत् द्रव्यैः ततस् यज्ञे यत-व्रतः मैत्रान् साधून् वेद-विदः शील-वृत्त-तपः-अन्वितान्

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
ततस् ततस् pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
मैत्रान् मैत्र pos=a,g=m,c=2,n=p
साधून् साधु pos=a,g=m,c=2,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
तपः तपस् pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p