Original

न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ॥ ५ ॥

Segmented

न तु पाप-कृताम् राज्ञाम् प्रतिगृह्णन्ति साधवः एतस्मात् कारणाद् यज्ञैः यजेद् राजा आप्त-दक्षिणैः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यजेद् यज् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p