Original

भीष्म उवाच ।रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते ।तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥ ४ ॥

Segmented

भीष्म उवाच रौद्रम् कर्म क्षत्रियस्य सततम् तात वर्तते तस्य वैतानिकम् कर्म दानम् च एव इह पावनम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
तात तात pos=n,g=m,c=8,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
वैतानिकम् वैतानिक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
इह इह pos=i
पावनम् पावन pos=a,g=n,c=1,n=s