Original

जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर ।पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ २४ ॥

Segmented

जीवन्तम् त्वा अनुजीवन्तु प्रजाः सर्वा युधिष्ठिर पर्जन्यम् इव भूतानि महा-द्रुमम् इव द्विजाः

Analysis

Word Lemma Parse
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
अनुजीवन्तु अनुजीव् pos=v,p=3,n=p,l=lot
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
इव इव pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p