Original

शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥ २३ ॥

Segmented

शुभम् वा यत् प्रकुर्वन्ति प्रजा राज्ञा सु रक्ः चतुर्थम् तस्य पुण्यस्य राजा च आप्नोति भारत

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यत् यद् pos=n,g=n,c=2,n=s
प्रकुर्वन्ति प्रकृ pos=v,p=3,n=p,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
सु सु pos=i
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=part
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
पुण्यस्य पुण्य pos=n,g=n,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s