Original

पापं कुर्वन्ति यत्किंचित्प्रजा राज्ञा ह्यरक्षिताः ।चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ २१ ॥

Segmented

पापम् कुर्वन्ति यत् किंचित् प्रजा राज्ञा हि अरक्षित चतुर्थम् तस्य पापस्य राजा भारत विन्दति

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
यत् यद् pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
हि हि pos=i
अरक्षित अरक्षित pos=a,g=f,c=1,n=p
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat